Durga KawachHindu dharmam

August 13, 2013 13:00
Durga Kawach

Durga Puja is a ceremonious occasion, wherein a number of rituals are performed to please the deity of power and courage - Goddess Durga. On the occasion, the devotees of the Goddess chant mantras and sing bhajans, to praise her. One of the very ancient mantras is Durga Kavach, which is a compilation of special shlokas from the Markandey Purana. A part of Durga Saptashti, the shlokas of Durga Kavach should be pronounced accurately, because it is said that wrong pronunciation decreases the power of the shlokas. Chanting Durga Kawach during the festival is considered auspicious by devotees of Ma Durga. So, this Durga Pooja, chant Shree Durga Kawach and seek the blessings of the deity. Given below is Shri Durga Kavach.

Shri Durga Kavach

Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa RishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN Gatvena Jape Viniyogah
AUM Namash Chandikaayai

Maarkandeya Uvaacha
AUM YadhgoohyaM Paramam Loke 
Sarva Rakshaakaram NRiNaam.h 
Yaanna Kasyachidaakhyaatam 
Tanme Bruuhi Pitaamaha 

Brahmo Vaach
Asti Goohyatamam Vipra 
Sarva bhuuto pakaarakam.h
Devyaastu kavacham punyam 
takshinashva Mahaamune 

Prathamam Shailaputrii cha 
DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti 
Kushmaandeti Chaturthakam.h 

Panchamam Skandamaateti 
Shhashhtham Kaatyaayaniiti cha
Saptamam Kaalaraatriiti 
Mahaagauriitichaashhtamam.h 

Navamam Siddhidaatrii cha 
Navadurgaah Prakiirtitaah
Uktaanyetaani naamaani 
brahmanaiva mahaatmanaa 

Agninaa Dahyamaanastu 
Shatrumadhye Gato RaNe
Vishhame Durgame chaiva 
bhayaarh Sharanam Gataah 

Na Teshhaa.n Jaayate 
KinchidashubhamranasamkaTe
Naapadam Tasya Pashyaami 
Shokaduhkhabhayam na hi 

Yaistu Bhaktyaa Smritaa Nuunam 
Teshhaa.n vRiddhiH Prajaayate
Ye Tvaan Smaranti Deveshi 
Rakshase Taanna Samshayah 

Pretasamsthaa tu Chaamundaa 
Vaaraahii Mahishhaasanaa
Aindrii GajasamaaruuDhaa 
Vaishhnavii Garudaasanaa 

Maaheshvarii vRishhaaruuDhaa 
Kaumaarii Shikhivaahanaa
LakshmiiH Padmaasanaa 
Devii Padmahastaa Hari Priyaa 

Shvetaruupadharaa Devii 
Iishvarii vRishhavaahanaa
Braahmii hamsasamaaruuDhaa 
Sarvaabharanabhuushhitaa 

Ityetaa Maatarah Sarvaah 
Sarvayoga Samanvitaah
Naanaabharanashobhaaghyaa 
naanaaratno pashobhitaah 

dRitiyante RathamaaruuDhaa 
Devyah Krodhasamaakulaah
ShaNkhaM Chakram Gadaa.n 
Shakti.n Halamcha Musalaayudhamh 

Khetakam Tomaram Chaiva 
Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha 
Shaaraamaayudhamuttamam.h 

Daityaanaa.n Dehanaashaaya 
Bhaktaanaamabhayaaya cha
DhaarayantyaayudhaaniitthaM 
Devaanaa.n cha Hitaaya vai 

Namaste.astu Mahaaraudre 
Mahaaghoraparaakrame
Mahaabale Mahotsaahe 
Mahaabhayavinaashini 

Traahi maa.n Devi Dushhprekshye 
Shatruunaa.n bhayavardhini
Praachyaa.n Rakshatu Maamaindrii 
Aagneyyaamagnidevataa 

Dakshine.avatu Vaaraahii 
nairityaa.n khadgadhaarinii
Pratiichyaa.n Vaarunii Rakshed.h 
Vaayavyaa.n mRigavaahinii 

Udiichyaa.n Paatu Kaumaarii 
Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe 
dadhastaad.h Vaishhnavii Tathaa

Evam Dasha Disho Rakshechchaamundaa 
Shavavaahanaa yaa me 
Chaagratah Paatu Vijaya 
Paatu pRishhThatah 
Ajitaa Vaama Paarshve tu 
Dakshine Chaaparaajitaa
Shikhaamudyotinii Rakshedumaa 
Muurdhini Vyavasthitaa 

Maalaadharii LalaaTe cha 
Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvormadhye 
Yamaghantaa cha Naasike 

ShaNkhinii chakshushhormadhye 
Shrotrayorrdvaavaasinii
Kapolau Kaalikaa Rakshetkarnamuule 
tu ShaaNkarii 

Naasikaayaa.n Sugandhaa cha 
Uttaroshhthe cha Charchikaa
Adhare ChaamRitakalaa 
Jihvaayaa.n cha Sarasvatii 

Dantaan.h Rakshatu Kaumarii 
kanthadeshe tu chandikaa
Ghantikaa.n Chitraghantaa cha 
Mahaamaayaa cha Taaluke 

Kaamaakshii Chibukam Rakshed.h 
Vaacham me SarvamaNgalaa
Griivaayaa.n Bhadrakaalii cha pRishh
Thavamshe Dhanurdharii 

Niilagriivaa BahihkanThe 
Nalikaa.n Nalakuubarii
Skandhayoh KhaNginii Rakshed.h 
Baahuu me Vajradhaarinii 

Hastayordandinii Rakshedambikaa 
ChaaNguliishhu cha
NakhaaJNchhuuleshvarii 
Rakshetkukshaurakshetkuleshvarii 

Stanaurakshenmahaadevii 
Manahshokavinaashinii
HRidaye Lalitaa Devii 
Udare ShuuladhaariNii 

Naabhau cha Kaaminii Rakshed.h 
GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me 
DhraM Gude Mahishhavaahinii

KaTiyaa.n Bhagavatii Rakshejjaanunii 
Vindhyavaasinii
JaNghe MahaabalaaRakshet
sarvakaamapradaayinii 

Gulphayornaarasi.nhii cha 
PaadapRishhThe tu Taijasii
PaadaaNguliishhu Shrii
Rakshetpaadaadhastalavaasinii 

Nakhaan.h DamshhTraakaraalii cha 
keshaa.nsh{}chaivo{dhva}.rkeshinii
Romakuupeshhu Kauberii 
TvachaM Vaagiishvarii tathaa 33

Raktamajjaavasaamaansaan
yasthimedaa.nsi Paarvatii
Antraani Kaalaraatrishcha 
Pittam cha Mukuteshvarii 34

Padmaavatii Padmakoshe Kaphe 
ChuuDaamaNistathaa
Jvaalaamukhii Nakhajvaalaa
mabhedyaa Sarvasandhishhu 35

Shukram Brahmaani me 
Rakshechchhaayaa.n 
Chhatreshvarii tathaa Ahamkaaram 
Mano Buddhi.n Rakshenme Dharmadhaarinii 

PraaNaapaanau Tathaa
Vyaanamudaanam cha Samaanakam.h
Vajrahastaa cha meRakshet.h
praanam Kalyaanashobhanaa 

Rase Ruupe cha Gandhe cha
Shabde Sparshe cha Yoginii
Sattvam Rajastamashchaiva
RakshennaaraayaNii sadaa 

Aayuu Rakshatu Vaaraahii
Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha
Dhanam Vidyaa.n cha Chakrinii 

Gotramindraani me Rakshet
pashuunme Raksha Chandike
Putraan.h Rakshenmahaalakshmiir
bhaaryaa.n Rakshatu Bhairavii 

Panthaanam Supathaa rakshen
maargam Kshemakarii tathaa
Raajadvaare Mahaalakshmiir
vijayaa Sarvatah Sthitaa 

Rakshaahiinam tu Yatsthaanam
Varjitam Kavachena tu
Tatsarvam Raksha me Devi
Jayantii Paapanaashinii 

Padamekam na Gachchhettu
Yadiichchhechchhubhamaatmanah
Kavachenaa vRito NityaM
Yatra Yatraiva Gachchhati 

Tatra Tatraarthalaabhashcha Vijayah Saarvakaamikah
Yam Yam Chintayate Kaamam
Tam Tam Praapnoti nishchitam.h 
Paramaishvaryamatulam Praapsyate Bhuutale Pumaan.h 

Nirbhayo Jaayate martyah
samgraameshhvaparaajitaH
Trailokye tu Bhavetpuujyah
KavachenaavRitah Pumaan.h 

Idam tu Devyaah Kavacham
Devaanaamapi Durlabham.h
Yah PaThet.hprayato Nityam
Trisandhyam Shraddhayaanvitah 

Daivii Kalaa Bhavettasya
Trailokyeshhvaparaajitah
Jiived.h Varshhashatam
saagramapamRityuvivarjitah 

Nashyanti Vyaadhayah Sarve
LuutaavisphoTakaadayah
Sthaavaram JaNgamam Chaiva
KRitrimam Chaapi Yadvishham.h 

Abhichaaraani Sarvaani
Mantrayantraani Bhuutale
Bhuucharaah Khecharaashchaiva
jalajaashchopadeshikaah 

Sahajaa Kulajaa Maalaa
Daakinii Shaakinii Tathaa
Antarikshacharaa Ghoraa
Daakinyashcha MahaabalaaH 

Grahabhuutapishaachaashcha
Yakshagandharvaraakshasaah
Brahmaraakshasavetaalaah
Kushhmaandaa Bhairavaadayah 

Nashyanti Darshanaattasya
Kavache HRidi Samsthite
Maanonnatirbhaved.h Raag
yastejovRiddhikaram Param.h 

Yashasaa varddharte so.api
Kiirti Manditabhuutale
Japetsaptashatii.n Chandii.n
kRitvaa tu Kavacham Puraa 

Yaavadbhuumandalam
Dhatte Sashailavanakaananam.h
TaavattishhThati medinyaa.n
Santatih Putra Pautrikii 

Dehaante Paramam Sthaanam
Yatsurairapi Durlabham.h
Praapnoti Purushho Nityam
Mahaamaayaa PrasaadataH 

Labhate Paramam Ruupam
Shivena Saha Modate. AUM

 source : iloveindia

If you enjoyed this Post, Sign up for Newsletter

(And get daily dose of political, entertainment news straight to your inbox)

Rate This Article
(0 votes)